वांछित मन्त्र चुनें
आर्चिक को चुनें

भ꣣द्रो꣡ नो꣢ अ꣣ग्नि꣡राहु꣢꣯तो भ꣣द्रा꣢ रा꣣तिः꣡ सु꣢भग भ꣣द्रो꣡ अ꣢ध्व꣣रः꣢ । भ꣣द्रा꣢ उ꣣त꣡ प्रश꣢꣯स्तयः ॥१५५९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥१५५९॥

मन्त्र उच्चारण
पद पाठ

भ꣣द्रः꣢ । नः꣣ । अग्निः꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः । भद्रा꣢ । रा꣣तिः꣢ । सु꣣भग । सु । भग । भद्रः꣢ । अ꣣ध्वरः꣢ । भ꣣द्राः꣢ । उ꣣त꣢ । प्र꣡श꣢꣯स्तयः । प्र । श꣣स्तयः ॥१५५९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1559 | (कौथोम) 7 » 2 » 10 » 1 | (रानायाणीय) 15 » 3 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में १११ क्रमाङ्क पर यज्ञाग्नि, अतिथि और परमात्मा के विषय में की जा चुकी है। यहाँ राष्ट्र-विषयक भद्र की प्रार्थना है।

पदार्थान्वयभाषाः -

(आहुतः) जिसमें आहुति डाली गयी है, ऐसी (अग्निः) राष्ट्रियता की अग्नि (नः) हमारे लिए (भद्रः) शुभ हो। (रातिः) राष्ट्र के लिए की गयी दान की क्रिया (भद्रा) शुभ हो। हे (सुभग) सौभाग्यवान् राजन् ! (अध्वरः) तुम्हारे और हमारे द्वारा किया गया राष्ट्र-यज्ञ (भद्रः) शुभ हो। (उत) और (प्रशस्तयः) राष्ट्र की उन्नति से प्राप्त प्रशस्तियाँ (भद्राः) शुभ हों ॥१॥

भावार्थभाषाः -

सब प्रजाजन और राजा, मन्त्री आदि राज्याधिकारी राष्ट्रभक्त होकर मातृभूमि के लिए अपना बलिदान भी करने के लिए सदा तैयार रहें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके १११ क्रमाङ्के यज्ञाग्निविषयेऽतिथिविषये परमात्मविषये च व्याख्याता। अत्र राष्ट्रविषयकं भद्रं प्रार्थ्यते।

पदार्थान्वयभाषाः -

(आहुतः) प्रदत्तहविष्कः (अग्निः) राष्ट्रियतायाः अग्निः (नः) अस्मभ्यम् (भद्रः) शुभः अस्तु। (रातिः) राष्ट्राय कृता दानक्रिया (भद्रा) शुभा अस्तु। हे (सुभग) हे सौभाग्यवन् राजन् ! (अध्वरः) त्वयाऽस्माभिश्च कृतः राष्ट्रयज्ञः (भद्रः) शुभः अस्तु। (उत) अपि च (प्रशस्तयः) राष्ट्रोन्नत्या प्राप्ताः प्रशंसाः (भद्राः) शुभाः सन्तु ॥१॥२

भावार्थभाषाः -

सर्वे प्रजाजना नृपत्यमात्यादयो राज्याधिकारिणश्च राष्ट्रभक्ता भूत्वा मातृभूम्यै स्वबलिदानमपि कर्तुं सदा समुद्यता भवेयुः ॥१॥